Declension table of ?śambhava

Deva

MasculineSingularDualPlural
Nominativeśambhavaḥ śambhavau śambhavāḥ
Vocativeśambhava śambhavau śambhavāḥ
Accusativeśambhavam śambhavau śambhavān
Instrumentalśambhavena śambhavābhyām śambhavaiḥ śambhavebhiḥ
Dativeśambhavāya śambhavābhyām śambhavebhyaḥ
Ablativeśambhavāt śambhavābhyām śambhavebhyaḥ
Genitiveśambhavasya śambhavayoḥ śambhavānām
Locativeśambhave śambhavayoḥ śambhaveṣu

Compound śambhava -

Adverb -śambhavam -śambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria