Declension table of ?śambhara

Deva

MasculineSingularDualPlural
Nominativeśambharaḥ śambharau śambharāḥ
Vocativeśambhara śambharau śambharāḥ
Accusativeśambharam śambharau śambharān
Instrumentalśambhareṇa śambharābhyām śambharaiḥ śambharebhiḥ
Dativeśambharāya śambharābhyām śambharebhyaḥ
Ablativeśambharāt śambharābhyām śambharebhyaḥ
Genitiveśambharasya śambharayoḥ śambharāṇām
Locativeśambhare śambharayoḥ śambhareṣu

Compound śambhara -

Adverb -śambharam -śambharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria