Declension table of ?śambhalagrāmamāhātmya

Deva

NeuterSingularDualPlural
Nominativeśambhalagrāmamāhātmyam śambhalagrāmamāhātmye śambhalagrāmamāhātmyāni
Vocativeśambhalagrāmamāhātmya śambhalagrāmamāhātmye śambhalagrāmamāhātmyāni
Accusativeśambhalagrāmamāhātmyam śambhalagrāmamāhātmye śambhalagrāmamāhātmyāni
Instrumentalśambhalagrāmamāhātmyena śambhalagrāmamāhātmyābhyām śambhalagrāmamāhātmyaiḥ
Dativeśambhalagrāmamāhātmyāya śambhalagrāmamāhātmyābhyām śambhalagrāmamāhātmyebhyaḥ
Ablativeśambhalagrāmamāhātmyāt śambhalagrāmamāhātmyābhyām śambhalagrāmamāhātmyebhyaḥ
Genitiveśambhalagrāmamāhātmyasya śambhalagrāmamāhātmyayoḥ śambhalagrāmamāhātmyānām
Locativeśambhalagrāmamāhātmye śambhalagrāmamāhātmyayoḥ śambhalagrāmamāhātmyeṣu

Compound śambhalagrāmamāhātmya -

Adverb -śambhalagrāmamāhātmyam -śambhalagrāmamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria