Declension table of ?śambhalagrāma

Deva

MasculineSingularDualPlural
Nominativeśambhalagrāmaḥ śambhalagrāmau śambhalagrāmāḥ
Vocativeśambhalagrāma śambhalagrāmau śambhalagrāmāḥ
Accusativeśambhalagrāmam śambhalagrāmau śambhalagrāmān
Instrumentalśambhalagrāmeṇa śambhalagrāmābhyām śambhalagrāmaiḥ śambhalagrāmebhiḥ
Dativeśambhalagrāmāya śambhalagrāmābhyām śambhalagrāmebhyaḥ
Ablativeśambhalagrāmāt śambhalagrāmābhyām śambhalagrāmebhyaḥ
Genitiveśambhalagrāmasya śambhalagrāmayoḥ śambhalagrāmāṇām
Locativeśambhalagrāme śambhalagrāmayoḥ śambhalagrāmeṣu

Compound śambhalagrāma -

Adverb -śambhalagrāmam -śambhalagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria