Declension table of ?śambarasūdana

Deva

MasculineSingularDualPlural
Nominativeśambarasūdanaḥ śambarasūdanau śambarasūdanāḥ
Vocativeśambarasūdana śambarasūdanau śambarasūdanāḥ
Accusativeśambarasūdanam śambarasūdanau śambarasūdanān
Instrumentalśambarasūdanena śambarasūdanābhyām śambarasūdanaiḥ śambarasūdanebhiḥ
Dativeśambarasūdanāya śambarasūdanābhyām śambarasūdanebhyaḥ
Ablativeśambarasūdanāt śambarasūdanābhyām śambarasūdanebhyaḥ
Genitiveśambarasūdanasya śambarasūdanayoḥ śambarasūdanānām
Locativeśambarasūdane śambarasūdanayoḥ śambarasūdaneṣu

Compound śambarasūdana -

Adverb -śambarasūdanam -śambarasūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria