Declension table of ?śambarahatya

Deva

NeuterSingularDualPlural
Nominativeśambarahatyam śambarahatye śambarahatyāni
Vocativeśambarahatya śambarahatye śambarahatyāni
Accusativeśambarahatyam śambarahatye śambarahatyāni
Instrumentalśambarahatyena śambarahatyābhyām śambarahatyaiḥ
Dativeśambarahatyāya śambarahatyābhyām śambarahatyebhyaḥ
Ablativeśambarahatyāt śambarahatyābhyām śambarahatyebhyaḥ
Genitiveśambarahatyasya śambarahatyayoḥ śambarahatyānām
Locativeśambarahatye śambarahatyayoḥ śambarahatyeṣu

Compound śambarahatya -

Adverb -śambarahatyam -śambarahatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria