Declension table of ?śambaradāraṇa

Deva

MasculineSingularDualPlural
Nominativeśambaradāraṇaḥ śambaradāraṇau śambaradāraṇāḥ
Vocativeśambaradāraṇa śambaradāraṇau śambaradāraṇāḥ
Accusativeśambaradāraṇam śambaradāraṇau śambaradāraṇān
Instrumentalśambaradāraṇena śambaradāraṇābhyām śambaradāraṇaiḥ
Dativeśambaradāraṇāya śambaradāraṇābhyām śambaradāraṇebhyaḥ
Ablativeśambaradāraṇāt śambaradāraṇābhyām śambaradāraṇebhyaḥ
Genitiveśambaradāraṇasya śambaradāraṇayoḥ śambaradāraṇānām
Locativeśambaradāraṇe śambaradāraṇayoḥ śambaradāraṇeṣu

Compound śambaradāraṇa -

Adverb -śambaradāraṇam -śambaradāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria