Declension table of ?śambarāntakara

Deva

MasculineSingularDualPlural
Nominativeśambarāntakaraḥ śambarāntakarau śambarāntakarāḥ
Vocativeśambarāntakara śambarāntakarau śambarāntakarāḥ
Accusativeśambarāntakaram śambarāntakarau śambarāntakarān
Instrumentalśambarāntakareṇa śambarāntakarābhyām śambarāntakaraiḥ śambarāntakarebhiḥ
Dativeśambarāntakarāya śambarāntakarābhyām śambarāntakarebhyaḥ
Ablativeśambarāntakarāt śambarāntakarābhyām śambarāntakarebhyaḥ
Genitiveśambarāntakarasya śambarāntakarayoḥ śambarāntakarāṇām
Locativeśambarāntakare śambarāntakarayoḥ śambarāntakareṣu

Compound śambarāntakara -

Adverb -śambarāntakaram -śambarāntakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria