Declension table of ?śambaraṇa

Deva

MasculineSingularDualPlural
Nominativeśambaraṇaḥ śambaraṇau śambaraṇāḥ
Vocativeśambaraṇa śambaraṇau śambaraṇāḥ
Accusativeśambaraṇam śambaraṇau śambaraṇān
Instrumentalśambaraṇena śambaraṇābhyām śambaraṇaiḥ
Dativeśambaraṇāya śambaraṇābhyām śambaraṇebhyaḥ
Ablativeśambaraṇāt śambaraṇābhyām śambaraṇebhyaḥ
Genitiveśambaraṇasya śambaraṇayoḥ śambaraṇānām
Locativeśambaraṇe śambaraṇayoḥ śambaraṇeṣu

Compound śambaraṇa -

Adverb -śambaraṇam -śambaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria