Declension table of ?śambākṛtā

Deva

FeminineSingularDualPlural
Nominativeśambākṛtā śambākṛte śambākṛtāḥ
Vocativeśambākṛte śambākṛte śambākṛtāḥ
Accusativeśambākṛtām śambākṛte śambākṛtāḥ
Instrumentalśambākṛtayā śambākṛtābhyām śambākṛtābhiḥ
Dativeśambākṛtāyai śambākṛtābhyām śambākṛtābhyaḥ
Ablativeśambākṛtāyāḥ śambākṛtābhyām śambākṛtābhyaḥ
Genitiveśambākṛtāyāḥ śambākṛtayoḥ śambākṛtānām
Locativeśambākṛtāyām śambākṛtayoḥ śambākṛtāsu

Adverb -śambākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria