Declension table of ?śambākṛta

Deva

MasculineSingularDualPlural
Nominativeśambākṛtaḥ śambākṛtau śambākṛtāḥ
Vocativeśambākṛta śambākṛtau śambākṛtāḥ
Accusativeśambākṛtam śambākṛtau śambākṛtān
Instrumentalśambākṛtena śambākṛtābhyām śambākṛtaiḥ śambākṛtebhiḥ
Dativeśambākṛtāya śambākṛtābhyām śambākṛtebhyaḥ
Ablativeśambākṛtāt śambākṛtābhyām śambākṛtebhyaḥ
Genitiveśambākṛtasya śambākṛtayoḥ śambākṛtānām
Locativeśambākṛte śambākṛtayoḥ śambākṛteṣu

Compound śambākṛta -

Adverb -śambākṛtam -śambākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria