Declension table of śamba

Deva

NeuterSingularDualPlural
Nominativeśambam śambe śambāni
Vocativeśamba śambe śambāni
Accusativeśambam śambe śambāni
Instrumentalśambena śambābhyām śambaiḥ
Dativeśambāya śambābhyām śambebhyaḥ
Ablativeśambāt śambābhyām śambebhyaḥ
Genitiveśambasya śambayoḥ śambānām
Locativeśambe śambayoḥ śambeṣu

Compound śamba -

Adverb -śambam -śambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria