Declension table of ?śamavihāra

Deva

MasculineSingularDualPlural
Nominativeśamavihāraḥ śamavihārau śamavihārāḥ
Vocativeśamavihāra śamavihārau śamavihārāḥ
Accusativeśamavihāram śamavihārau śamavihārān
Instrumentalśamavihāreṇa śamavihārābhyām śamavihāraiḥ śamavihārebhiḥ
Dativeśamavihārāya śamavihārābhyām śamavihārebhyaḥ
Ablativeśamavihārāt śamavihārābhyām śamavihārebhyaḥ
Genitiveśamavihārasya śamavihārayoḥ śamavihārāṇām
Locativeśamavihāre śamavihārayoḥ śamavihāreṣu

Compound śamavihāra -

Adverb -śamavihāram -śamavihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria