Declension table of ?śamavat

Deva

MasculineSingularDualPlural
Nominativeśamavān śamavantau śamavantaḥ
Vocativeśamavan śamavantau śamavantaḥ
Accusativeśamavantam śamavantau śamavataḥ
Instrumentalśamavatā śamavadbhyām śamavadbhiḥ
Dativeśamavate śamavadbhyām śamavadbhyaḥ
Ablativeśamavataḥ śamavadbhyām śamavadbhyaḥ
Genitiveśamavataḥ śamavatoḥ śamavatām
Locativeśamavati śamavatoḥ śamavatsu

Compound śamavat -

Adverb -śamavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria