Declension table of śamatha

Deva

MasculineSingularDualPlural
Nominativeśamathaḥ śamathau śamathāḥ
Vocativeśamatha śamathau śamathāḥ
Accusativeśamatham śamathau śamathān
Instrumentalśamathena śamathābhyām śamathaiḥ śamathebhiḥ
Dativeśamathāya śamathābhyām śamathebhyaḥ
Ablativeśamathāt śamathābhyām śamathebhyaḥ
Genitiveśamathasya śamathayoḥ śamathānām
Locativeśamathe śamathayoḥ śamatheṣu

Compound śamatha -

Adverb -śamatham -śamathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria