Declension table of ?śamasthalī

Deva

FeminineSingularDualPlural
Nominativeśamasthalī śamasthalyau śamasthalyaḥ
Vocativeśamasthali śamasthalyau śamasthalyaḥ
Accusativeśamasthalīm śamasthalyau śamasthalīḥ
Instrumentalśamasthalyā śamasthalībhyām śamasthalībhiḥ
Dativeśamasthalyai śamasthalībhyām śamasthalībhyaḥ
Ablativeśamasthalyāḥ śamasthalībhyām śamasthalībhyaḥ
Genitiveśamasthalyāḥ śamasthalyoḥ śamasthalīnām
Locativeśamasthalyām śamasthalyoḥ śamasthalīṣu

Compound śamasthali - śamasthalī -

Adverb -śamasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria