Declension table of ?śamasetupradīpa

Deva

MasculineSingularDualPlural
Nominativeśamasetupradīpaḥ śamasetupradīpau śamasetupradīpāḥ
Vocativeśamasetupradīpa śamasetupradīpau śamasetupradīpāḥ
Accusativeśamasetupradīpam śamasetupradīpau śamasetupradīpān
Instrumentalśamasetupradīpena śamasetupradīpābhyām śamasetupradīpaiḥ śamasetupradīpebhiḥ
Dativeśamasetupradīpāya śamasetupradīpābhyām śamasetupradīpebhyaḥ
Ablativeśamasetupradīpāt śamasetupradīpābhyām śamasetupradīpebhyaḥ
Genitiveśamasetupradīpasya śamasetupradīpayoḥ śamasetupradīpānām
Locativeśamasetupradīpe śamasetupradīpayoḥ śamasetupradīpeṣu

Compound śamasetupradīpa -

Adverb -śamasetupradīpam -śamasetupradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria