Declension table of ?śamapradhāna

Deva

NeuterSingularDualPlural
Nominativeśamapradhānam śamapradhāne śamapradhānāni
Vocativeśamapradhāna śamapradhāne śamapradhānāni
Accusativeśamapradhānam śamapradhāne śamapradhānāni
Instrumentalśamapradhānena śamapradhānābhyām śamapradhānaiḥ
Dativeśamapradhānāya śamapradhānābhyām śamapradhānebhyaḥ
Ablativeśamapradhānāt śamapradhānābhyām śamapradhānebhyaḥ
Genitiveśamapradhānasya śamapradhānayoḥ śamapradhānānām
Locativeśamapradhāne śamapradhānayoḥ śamapradhāneṣu

Compound śamapradhāna -

Adverb -śamapradhānam -śamapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria