Declension table of ?śamaprāpta

Deva

NeuterSingularDualPlural
Nominativeśamaprāptam śamaprāpte śamaprāptāni
Vocativeśamaprāpta śamaprāpte śamaprāptāni
Accusativeśamaprāptam śamaprāpte śamaprāptāni
Instrumentalśamaprāptena śamaprāptābhyām śamaprāptaiḥ
Dativeśamaprāptāya śamaprāptābhyām śamaprāptebhyaḥ
Ablativeśamaprāptāt śamaprāptābhyām śamaprāptebhyaḥ
Genitiveśamaprāptasya śamaprāptayoḥ śamaprāptānām
Locativeśamaprāpte śamaprāptayoḥ śamaprāpteṣu

Compound śamaprāpta -

Adverb -śamaprāptam -śamaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria