Declension table of ?śamapara

Deva

NeuterSingularDualPlural
Nominativeśamaparam śamapare śamaparāṇi
Vocativeśamapara śamapare śamaparāṇi
Accusativeśamaparam śamapare śamaparāṇi
Instrumentalśamapareṇa śamaparābhyām śamaparaiḥ
Dativeśamaparāya śamaparābhyām śamaparebhyaḥ
Ablativeśamaparāt śamaparābhyām śamaparebhyaḥ
Genitiveśamaparasya śamaparayoḥ śamaparāṇām
Locativeśamapare śamaparayoḥ śamapareṣu

Compound śamapara -

Adverb -śamaparam -śamaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria