Declension table of ?śamapara

Deva

MasculineSingularDualPlural
Nominativeśamaparaḥ śamaparau śamaparāḥ
Vocativeśamapara śamaparau śamaparāḥ
Accusativeśamaparam śamaparau śamaparān
Instrumentalśamapareṇa śamaparābhyām śamaparaiḥ śamaparebhiḥ
Dativeśamaparāya śamaparābhyām śamaparebhyaḥ
Ablativeśamaparāt śamaparābhyām śamaparebhyaḥ
Genitiveśamaparasya śamaparayoḥ śamaparāṇām
Locativeśamapare śamaparayoḥ śamapareṣu

Compound śamapara -

Adverb -śamaparam -śamaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria