Declension table of ?śamantakastotra

Deva

NeuterSingularDualPlural
Nominativeśamantakastotram śamantakastotre śamantakastotrāṇi
Vocativeśamantakastotra śamantakastotre śamantakastotrāṇi
Accusativeśamantakastotram śamantakastotre śamantakastotrāṇi
Instrumentalśamantakastotreṇa śamantakastotrābhyām śamantakastotraiḥ
Dativeśamantakastotrāya śamantakastotrābhyām śamantakastotrebhyaḥ
Ablativeśamantakastotrāt śamantakastotrābhyām śamantakastotrebhyaḥ
Genitiveśamantakastotrasya śamantakastotrayoḥ śamantakastotrāṇām
Locativeśamantakastotre śamantakastotrayoḥ śamantakastotreṣu

Compound śamantakastotra -

Adverb -śamantakastotram -śamantakastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria