Declension table of ?śamanīpāra

Deva

MasculineSingularDualPlural
Nominativeśamanīpāraḥ śamanīpārau śamanīpārāḥ
Vocativeśamanīpāra śamanīpārau śamanīpārāḥ
Accusativeśamanīpāram śamanīpārau śamanīpārān
Instrumentalśamanīpāreṇa śamanīpārābhyām śamanīpāraiḥ
Dativeśamanīpārāya śamanīpārābhyām śamanīpārebhyaḥ
Ablativeśamanīpārāt śamanīpārābhyām śamanīpārebhyaḥ
Genitiveśamanīpārasya śamanīpārayoḥ śamanīpārāṇām
Locativeśamanīpāre śamanīpārayoḥ śamanīpāreṣu

Compound śamanīpāra -

Adverb -śamanīpāram -śamanīpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria