Declension table of ?śamanīcamedhra

Deva

MasculineSingularDualPlural
Nominativeśamanīcamedhraḥ śamanīcamedhrau śamanīcamedhrāḥ
Vocativeśamanīcamedhra śamanīcamedhrau śamanīcamedhrāḥ
Accusativeśamanīcamedhram śamanīcamedhrau śamanīcamedhrān
Instrumentalśamanīcamedhreṇa śamanīcamedhrābhyām śamanīcamedhraiḥ śamanīcamedhrebhiḥ
Dativeśamanīcamedhrāya śamanīcamedhrābhyām śamanīcamedhrebhyaḥ
Ablativeśamanīcamedhrāt śamanīcamedhrābhyām śamanīcamedhrebhyaḥ
Genitiveśamanīcamedhrasya śamanīcamedhrayoḥ śamanīcamedhrāṇām
Locativeśamanīcamedhre śamanīcamedhrayoḥ śamanīcamedhreṣu

Compound śamanīcamedhra -

Adverb -śamanīcamedhram -śamanīcamedhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria