Declension table of ?śamalagṛhīta

Deva

MasculineSingularDualPlural
Nominativeśamalagṛhītaḥ śamalagṛhītau śamalagṛhītāḥ
Vocativeśamalagṛhīta śamalagṛhītau śamalagṛhītāḥ
Accusativeśamalagṛhītam śamalagṛhītau śamalagṛhītān
Instrumentalśamalagṛhītena śamalagṛhītābhyām śamalagṛhītaiḥ
Dativeśamalagṛhītāya śamalagṛhītābhyām śamalagṛhītebhyaḥ
Ablativeśamalagṛhītāt śamalagṛhītābhyām śamalagṛhītebhyaḥ
Genitiveśamalagṛhītasya śamalagṛhītayoḥ śamalagṛhītānām
Locativeśamalagṛhīte śamalagṛhītayoḥ śamalagṛhīteṣu

Compound śamalagṛhīta -

Adverb -śamalagṛhītam -śamalagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria