Declension table of ?śamaka

Deva

NeuterSingularDualPlural
Nominativeśamakam śamake śamakāni
Vocativeśamaka śamake śamakāni
Accusativeśamakam śamake śamakāni
Instrumentalśamakena śamakābhyām śamakaiḥ
Dativeśamakāya śamakābhyām śamakebhyaḥ
Ablativeśamakāt śamakābhyām śamakebhyaḥ
Genitiveśamakasya śamakayoḥ śamakānām
Locativeśamake śamakayoḥ śamakeṣu

Compound śamaka -

Adverb -śamakam -śamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria