Declension table of ?śamakṛt

Deva

MasculineSingularDualPlural
Nominativeśamakṛt śamakṛtau śamakṛtaḥ
Vocativeśamakṛt śamakṛtau śamakṛtaḥ
Accusativeśamakṛtam śamakṛtau śamakṛtaḥ
Instrumentalśamakṛtā śamakṛdbhyām śamakṛdbhiḥ
Dativeśamakṛte śamakṛdbhyām śamakṛdbhyaḥ
Ablativeśamakṛtaḥ śamakṛdbhyām śamakṛdbhyaḥ
Genitiveśamakṛtaḥ śamakṛtoḥ śamakṛtām
Locativeśamakṛti śamakṛtoḥ śamakṛtsu

Compound śamakṛt -

Adverb -śamakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria