Declension table of ?śamātmakā

Deva

FeminineSingularDualPlural
Nominativeśamātmakā śamātmake śamātmakāḥ
Vocativeśamātmake śamātmake śamātmakāḥ
Accusativeśamātmakām śamātmake śamātmakāḥ
Instrumentalśamātmakayā śamātmakābhyām śamātmakābhiḥ
Dativeśamātmakāyai śamātmakābhyām śamātmakābhyaḥ
Ablativeśamātmakāyāḥ śamātmakābhyām śamātmakābhyaḥ
Genitiveśamātmakāyāḥ śamātmakayoḥ śamātmakānām
Locativeśamātmakāyām śamātmakayoḥ śamātmakāsu

Adverb -śamātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria