Declension table of ?śamātmaka

Deva

NeuterSingularDualPlural
Nominativeśamātmakam śamātmake śamātmakāni
Vocativeśamātmaka śamātmake śamātmakāni
Accusativeśamātmakam śamātmake śamātmakāni
Instrumentalśamātmakena śamātmakābhyām śamātmakaiḥ
Dativeśamātmakāya śamātmakābhyām śamātmakebhyaḥ
Ablativeśamātmakāt śamātmakābhyām śamātmakebhyaḥ
Genitiveśamātmakasya śamātmakayoḥ śamātmakānām
Locativeśamātmake śamātmakayoḥ śamātmakeṣu

Compound śamātmaka -

Adverb -śamātmakam -śamātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria