Declension table of ?śamānvitā

Deva

FeminineSingularDualPlural
Nominativeśamānvitā śamānvite śamānvitāḥ
Vocativeśamānvite śamānvite śamānvitāḥ
Accusativeśamānvitām śamānvite śamānvitāḥ
Instrumentalśamānvitayā śamānvitābhyām śamānvitābhiḥ
Dativeśamānvitāyai śamānvitābhyām śamānvitābhyaḥ
Ablativeśamānvitāyāḥ śamānvitābhyām śamānvitābhyaḥ
Genitiveśamānvitāyāḥ śamānvitayoḥ śamānvitānām
Locativeśamānvitāyām śamānvitayoḥ śamānvitāsu

Adverb -śamānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria