Declension table of ?śamānvita

Deva

NeuterSingularDualPlural
Nominativeśamānvitam śamānvite śamānvitāni
Vocativeśamānvita śamānvite śamānvitāni
Accusativeśamānvitam śamānvite śamānvitāni
Instrumentalśamānvitena śamānvitābhyām śamānvitaiḥ
Dativeśamānvitāya śamānvitābhyām śamānvitebhyaḥ
Ablativeśamānvitāt śamānvitābhyām śamānvitebhyaḥ
Genitiveśamānvitasya śamānvitayoḥ śamānvitānām
Locativeśamānvite śamānvitayoḥ śamānviteṣu

Compound śamānvita -

Adverb -śamānvitam -śamānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria