Declension table of ?śamānvita

Deva

MasculineSingularDualPlural
Nominativeśamānvitaḥ śamānvitau śamānvitāḥ
Vocativeśamānvita śamānvitau śamānvitāḥ
Accusativeśamānvitam śamānvitau śamānvitān
Instrumentalśamānvitena śamānvitābhyām śamānvitaiḥ
Dativeśamānvitāya śamānvitābhyām śamānvitebhyaḥ
Ablativeśamānvitāt śamānvitābhyām śamānvitebhyaḥ
Genitiveśamānvitasya śamānvitayoḥ śamānvitānām
Locativeśamānvite śamānvitayoḥ śamānviteṣu

Compound śamānvita -

Adverb -śamānvitam -śamānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria