Declension table of ?śamāntaka

Deva

MasculineSingularDualPlural
Nominativeśamāntakaḥ śamāntakau śamāntakāḥ
Vocativeśamāntaka śamāntakau śamāntakāḥ
Accusativeśamāntakam śamāntakau śamāntakān
Instrumentalśamāntakena śamāntakābhyām śamāntakaiḥ śamāntakebhiḥ
Dativeśamāntakāya śamāntakābhyām śamāntakebhyaḥ
Ablativeśamāntakāt śamāntakābhyām śamāntakebhyaḥ
Genitiveśamāntakasya śamāntakayoḥ śamāntakānām
Locativeśamāntake śamāntakayoḥ śamāntakeṣu

Compound śamāntaka -

Adverb -śamāntakam -śamāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria