Declension table of śama

Deva

MasculineSingularDualPlural
Nominativeśamaḥ śamau śamāḥ
Vocativeśama śamau śamāḥ
Accusativeśamam śamau śamān
Instrumentalśamena śamābhyām śamaiḥ śamebhiḥ
Dativeśamāya śamābhyām śamebhyaḥ
Ablativeśamāt śamābhyām śamebhyaḥ
Genitiveśamasya śamayoḥ śamānām
Locativeśame śamayoḥ śameṣu

Compound śama -

Adverb -śamam -śamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria