Declension table of ?śalyavatā

Deva

FeminineSingularDualPlural
Nominativeśalyavatā śalyavate śalyavatāḥ
Vocativeśalyavate śalyavate śalyavatāḥ
Accusativeśalyavatām śalyavate śalyavatāḥ
Instrumentalśalyavatayā śalyavatābhyām śalyavatābhiḥ
Dativeśalyavatāyai śalyavatābhyām śalyavatābhyaḥ
Ablativeśalyavatāyāḥ śalyavatābhyām śalyavatābhyaḥ
Genitiveśalyavatāyāḥ śalyavatayoḥ śalyavatānām
Locativeśalyavatāyām śalyavatayoḥ śalyavatāsu

Adverb -śalyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria