Declension table of ?śalyavat

Deva

NeuterSingularDualPlural
Nominativeśalyavat śalyavantī śalyavatī śalyavanti
Vocativeśalyavat śalyavantī śalyavatī śalyavanti
Accusativeśalyavat śalyavantī śalyavatī śalyavanti
Instrumentalśalyavatā śalyavadbhyām śalyavadbhiḥ
Dativeśalyavate śalyavadbhyām śalyavadbhyaḥ
Ablativeśalyavataḥ śalyavadbhyām śalyavadbhyaḥ
Genitiveśalyavataḥ śalyavatoḥ śalyavatām
Locativeśalyavati śalyavatoḥ śalyavatsu

Adverb -śalyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria