Declension table of ?śalyasraṃsana

Deva

NeuterSingularDualPlural
Nominativeśalyasraṃsanam śalyasraṃsane śalyasraṃsanāni
Vocativeśalyasraṃsana śalyasraṃsane śalyasraṃsanāni
Accusativeśalyasraṃsanam śalyasraṃsane śalyasraṃsanāni
Instrumentalśalyasraṃsanena śalyasraṃsanābhyām śalyasraṃsanaiḥ
Dativeśalyasraṃsanāya śalyasraṃsanābhyām śalyasraṃsanebhyaḥ
Ablativeśalyasraṃsanāt śalyasraṃsanābhyām śalyasraṃsanebhyaḥ
Genitiveśalyasraṃsanasya śalyasraṃsanayoḥ śalyasraṃsanānām
Locativeśalyasraṃsane śalyasraṃsanayoḥ śalyasraṃsaneṣu

Compound śalyasraṃsana -

Adverb -śalyasraṃsanam -śalyasraṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria