Declension table of ?śalyapīḍitā

Deva

FeminineSingularDualPlural
Nominativeśalyapīḍitā śalyapīḍite śalyapīḍitāḥ
Vocativeśalyapīḍite śalyapīḍite śalyapīḍitāḥ
Accusativeśalyapīḍitām śalyapīḍite śalyapīḍitāḥ
Instrumentalśalyapīḍitayā śalyapīḍitābhyām śalyapīḍitābhiḥ
Dativeśalyapīḍitāyai śalyapīḍitābhyām śalyapīḍitābhyaḥ
Ablativeśalyapīḍitāyāḥ śalyapīḍitābhyām śalyapīḍitābhyaḥ
Genitiveśalyapīḍitāyāḥ śalyapīḍitayoḥ śalyapīḍitānām
Locativeśalyapīḍitāyām śalyapīḍitayoḥ śalyapīḍitāsu

Adverb -śalyapīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria