Declension table of ?śalyapīḍita

Deva

MasculineSingularDualPlural
Nominativeśalyapīḍitaḥ śalyapīḍitau śalyapīḍitāḥ
Vocativeśalyapīḍita śalyapīḍitau śalyapīḍitāḥ
Accusativeśalyapīḍitam śalyapīḍitau śalyapīḍitān
Instrumentalśalyapīḍitena śalyapīḍitābhyām śalyapīḍitaiḥ śalyapīḍitebhiḥ
Dativeśalyapīḍitāya śalyapīḍitābhyām śalyapīḍitebhyaḥ
Ablativeśalyapīḍitāt śalyapīḍitābhyām śalyapīḍitebhyaḥ
Genitiveśalyapīḍitasya śalyapīḍitayoḥ śalyapīḍitānām
Locativeśalyapīḍite śalyapīḍitayoḥ śalyapīḍiteṣu

Compound śalyapīḍita -

Adverb -śalyapīḍitam -śalyapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria