Declension table of ?śalyaparṇikā

Deva

FeminineSingularDualPlural
Nominativeśalyaparṇikā śalyaparṇike śalyaparṇikāḥ
Vocativeśalyaparṇike śalyaparṇike śalyaparṇikāḥ
Accusativeśalyaparṇikām śalyaparṇike śalyaparṇikāḥ
Instrumentalśalyaparṇikayā śalyaparṇikābhyām śalyaparṇikābhiḥ
Dativeśalyaparṇikāyai śalyaparṇikābhyām śalyaparṇikābhyaḥ
Ablativeśalyaparṇikāyāḥ śalyaparṇikābhyām śalyaparṇikābhyaḥ
Genitiveśalyaparṇikāyāḥ śalyaparṇikayoḥ śalyaparṇikānām
Locativeśalyaparṇikāyām śalyaparṇikayoḥ śalyaparṇikāsu

Adverb -śalyaparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria