Declension table of ?śalyaparṇī

Deva

FeminineSingularDualPlural
Nominativeśalyaparṇī śalyaparṇyau śalyaparṇyaḥ
Vocativeśalyaparṇi śalyaparṇyau śalyaparṇyaḥ
Accusativeśalyaparṇīm śalyaparṇyau śalyaparṇīḥ
Instrumentalśalyaparṇyā śalyaparṇībhyām śalyaparṇībhiḥ
Dativeśalyaparṇyai śalyaparṇībhyām śalyaparṇībhyaḥ
Ablativeśalyaparṇyāḥ śalyaparṇībhyām śalyaparṇībhyaḥ
Genitiveśalyaparṇyāḥ śalyaparṇyoḥ śalyaparṇīnām
Locativeśalyaparṇyām śalyaparṇyoḥ śalyaparṇīṣu

Compound śalyaparṇi - śalyaparṇī -

Adverb -śalyaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria