Declension table of ?śalyakavatā

Deva

FeminineSingularDualPlural
Nominativeśalyakavatā śalyakavate śalyakavatāḥ
Vocativeśalyakavate śalyakavate śalyakavatāḥ
Accusativeśalyakavatām śalyakavate śalyakavatāḥ
Instrumentalśalyakavatayā śalyakavatābhyām śalyakavatābhiḥ
Dativeśalyakavatāyai śalyakavatābhyām śalyakavatābhyaḥ
Ablativeśalyakavatāyāḥ śalyakavatābhyām śalyakavatābhyaḥ
Genitiveśalyakavatāyāḥ śalyakavatayoḥ śalyakavatānām
Locativeśalyakavatāyām śalyakavatayoḥ śalyakavatāsu

Adverb -śalyakavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria