Declension table of ?śalyakṛnta

Deva

MasculineSingularDualPlural
Nominativeśalyakṛntaḥ śalyakṛntau śalyakṛntāḥ
Vocativeśalyakṛnta śalyakṛntau śalyakṛntāḥ
Accusativeśalyakṛntam śalyakṛntau śalyakṛntān
Instrumentalśalyakṛntena śalyakṛntābhyām śalyakṛntaiḥ śalyakṛntebhiḥ
Dativeśalyakṛntāya śalyakṛntābhyām śalyakṛntebhyaḥ
Ablativeśalyakṛntāt śalyakṛntābhyām śalyakṛntebhyaḥ
Genitiveśalyakṛntasya śalyakṛntayoḥ śalyakṛntānām
Locativeśalyakṛnte śalyakṛntayoḥ śalyakṛnteṣu

Compound śalyakṛnta -

Adverb -śalyakṛntam -śalyakṛntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria