Declension table of ?śalyabhūta

Deva

NeuterSingularDualPlural
Nominativeśalyabhūtam śalyabhūte śalyabhūtāni
Vocativeśalyabhūta śalyabhūte śalyabhūtāni
Accusativeśalyabhūtam śalyabhūte śalyabhūtāni
Instrumentalśalyabhūtena śalyabhūtābhyām śalyabhūtaiḥ
Dativeśalyabhūtāya śalyabhūtābhyām śalyabhūtebhyaḥ
Ablativeśalyabhūtāt śalyabhūtābhyām śalyabhūtebhyaḥ
Genitiveśalyabhūtasya śalyabhūtayoḥ śalyabhūtānām
Locativeśalyabhūte śalyabhūtayoḥ śalyabhūteṣu

Compound śalyabhūta -

Adverb -śalyabhūtam -śalyabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria