Declension table of ?śalyabhūta

Deva

MasculineSingularDualPlural
Nominativeśalyabhūtaḥ śalyabhūtau śalyabhūtāḥ
Vocativeśalyabhūta śalyabhūtau śalyabhūtāḥ
Accusativeśalyabhūtam śalyabhūtau śalyabhūtān
Instrumentalśalyabhūtena śalyabhūtābhyām śalyabhūtaiḥ śalyabhūtebhiḥ
Dativeśalyabhūtāya śalyabhūtābhyām śalyabhūtebhyaḥ
Ablativeśalyabhūtāt śalyabhūtābhyām śalyabhūtebhyaḥ
Genitiveśalyabhūtasya śalyabhūtayoḥ śalyabhūtānām
Locativeśalyabhūte śalyabhūtayoḥ śalyabhūteṣu

Compound śalyabhūta -

Adverb -śalyabhūtam -śalyabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria