Declension table of ?śalyātman

Deva

NeuterSingularDualPlural
Nominativeśalyātma śalyātmanī śalyātmāni
Vocativeśalyātman śalyātma śalyātmanī śalyātmāni
Accusativeśalyātma śalyātmanī śalyātmāni
Instrumentalśalyātmanā śalyātmabhyām śalyātmabhiḥ
Dativeśalyātmane śalyātmabhyām śalyātmabhyaḥ
Ablativeśalyātmanaḥ śalyātmabhyām śalyātmabhyaḥ
Genitiveśalyātmanaḥ śalyātmanoḥ śalyātmanām
Locativeśalyātmani śalyātmanoḥ śalyātmasu

Compound śalyātma -

Adverb -śalyātma -śalyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria