Declension table of ?śalyātman

Deva

MasculineSingularDualPlural
Nominativeśalyātmā śalyātmānau śalyātmānaḥ
Vocativeśalyātman śalyātmānau śalyātmānaḥ
Accusativeśalyātmānam śalyātmānau śalyātmanaḥ
Instrumentalśalyātmanā śalyātmabhyām śalyātmabhiḥ
Dativeśalyātmane śalyātmabhyām śalyātmabhyaḥ
Ablativeśalyātmanaḥ śalyātmabhyām śalyātmabhyaḥ
Genitiveśalyātmanaḥ śalyātmanoḥ śalyātmanām
Locativeśalyātmani śalyātmanoḥ śalyātmasu

Compound śalyātma -

Adverb -śalyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria