Declension table of ?śalyāpanayanīyā

Deva

FeminineSingularDualPlural
Nominativeśalyāpanayanīyā śalyāpanayanīye śalyāpanayanīyāḥ
Vocativeśalyāpanayanīye śalyāpanayanīye śalyāpanayanīyāḥ
Accusativeśalyāpanayanīyām śalyāpanayanīye śalyāpanayanīyāḥ
Instrumentalśalyāpanayanīyayā śalyāpanayanīyābhyām śalyāpanayanīyābhiḥ
Dativeśalyāpanayanīyāyai śalyāpanayanīyābhyām śalyāpanayanīyābhyaḥ
Ablativeśalyāpanayanīyāyāḥ śalyāpanayanīyābhyām śalyāpanayanīyābhyaḥ
Genitiveśalyāpanayanīyāyāḥ śalyāpanayanīyayoḥ śalyāpanayanīyānām
Locativeśalyāpanayanīyāyām śalyāpanayanīyayoḥ śalyāpanayanīyāsu

Adverb -śalyāpanayanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria