Declension table of ?śalva

Deva

MasculineSingularDualPlural
Nominativeśalvaḥ śalvau śalvāḥ
Vocativeśalva śalvau śalvāḥ
Accusativeśalvam śalvau śalvān
Instrumentalśalvena śalvābhyām śalvaiḥ śalvebhiḥ
Dativeśalvāya śalvābhyām śalvebhyaḥ
Ablativeśalvāt śalvābhyām śalvebhyaḥ
Genitiveśalvasya śalvayoḥ śalvānām
Locativeśalve śalvayoḥ śalveṣu

Compound śalva -

Adverb -śalvam -śalvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria