Declension table of ?śallakāṅgajā

Deva

FeminineSingularDualPlural
Nominativeśallakāṅgajā śallakāṅgaje śallakāṅgajāḥ
Vocativeśallakāṅgaje śallakāṅgaje śallakāṅgajāḥ
Accusativeśallakāṅgajām śallakāṅgaje śallakāṅgajāḥ
Instrumentalśallakāṅgajayā śallakāṅgajābhyām śallakāṅgajābhiḥ
Dativeśallakāṅgajāyai śallakāṅgajābhyām śallakāṅgajābhyaḥ
Ablativeśallakāṅgajāyāḥ śallakāṅgajābhyām śallakāṅgajābhyaḥ
Genitiveśallakāṅgajāyāḥ śallakāṅgajayoḥ śallakāṅgajānām
Locativeśallakāṅgajāyām śallakāṅgajayoḥ śallakāṅgajāsu

Adverb -śallakāṅgajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria